B 401-17 Skandastuti
Manuscript culture infobox
Filmed in: B 401/17
Title: Skandastuti
Dimensions: 23.5 x 10.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1587
Remarks: as Mahābhārata, Araṇyap.; A1271/48,1
Reel No. B 401/17
Inventory No. 67363
Title Skandastuti
Remarks Mahābhārata āraṇyaparva
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 10.2 cm
Binding Hole(s)
Folios 4
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ska. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1587
Manuscript Features
Excerpts
«Beginning»
|| śrīgaṇeśāya namaḥ ||
śrīyudhiṣṭhira uvāca ||
bhagavaṃ chrotum icchāmi nā⌠⌠mā⌡⌡nyasya mahātmanaḥ ||
triṣu lokeṣu yānyasya vikhyātāni dvijottama || 1 ||
vaiśaṃpāyana uvāca ||
ity uktaḥ pāṇḍaveyena mahātmā ṛṣisannidhau ||
uvāca bhagavāṃs tatra mārkaṇḍeyo mahātapāḥ || 2 ||
mārkaṇḍeya uvāca ||
āgneyaś caiva skandaś ca dīptakīrttir anāmayaḥ |
mayūraketur dharmātmā bhūteśo mahiṣārdanaḥ || 3 || (fol. 1v1–6)
«End»
vyāptaṃ jagat sarvasurapravira
śaktyā mayā saṃstuta lokanātha ||
namo ʼstu te dvādaśanetrabāho
ataḥ paraṃ vedmi gatiṃ na te ʼhaṃ || 19 ||
skaṃdasya ya idaṃ vipraḥ paṭhej janmasamāhitaḥ ||
śrāvayed brāhmaṇebhyo yaḥ śṛṇuyād vā dvijeritaṃ || 20 ||
dhanam āyur yaśo nityaṃ putrān śatrujayaṃ tathā ||
sapuṣṭi tuṣṭiṃ saṃprāpya skaṃdasālokyam āpnuyāt || 21 || (fol. 4r4–4v3)
«Colophon»
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āraṇyake parvaṇi skaṃdastutiḥ samāptā || ||
kāmarāja suta śrīman jagadānaṃdakārakaḥ ||
utsāhaprabhumantrais tvaṃ trivikramasamo bhava || śrī (fol. 4v3–6)
Microfilm Details
Reel No. B 401/17
Date of Filming 26-02-1973
Exposures 7
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 11-03-2014
Bibliography