B 401-17 Skandastuti

Manuscript culture infobox

Filmed in: B 401/17
Title: Skandastuti
Dimensions: 23.5 x 10.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1587
Remarks: as Mahābhārata, Araṇyap.; A1271/48,1


Reel No. B 401/17

Inventory No. 67363

Title Skandastuti

Remarks Mahābhārata āraṇyaparva

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.2 cm

Binding Hole(s)

Folios 4

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ska. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1587

Manuscript Features

Excerpts

«Beginning»

|| śrīgaṇeśāya namaḥ ||

śrīyudhiṣṭhira uvāca ||

bhagavaṃ chrotum icchāmi nā⌠⌠mā⌡⌡nyasya mahātmanaḥ ||

triṣu lokeṣu yānyasya vikhyātāni dvijottama || 1 ||

vaiśaṃpāyana uvāca ||

ity uktaḥ pāṇḍaveyena mahātmā ṛṣisannidhau ||

uvāca bhagavāṃs tatra mārkaṇḍeyo mahātapāḥ || 2 ||

mārkaṇḍeya uvāca ||

āgneyaś caiva skandaś ca dīptakīrttir anāmayaḥ |

mayūraketur dharmātmā bhūteśo mahiṣārdanaḥ || 3 || (fol. 1v1–6)


«End»

vyāptaṃ jagat sarvasurapravira

śaktyā mayā saṃstuta lokanātha ||

namo ʼstu te dvādaśanetrabāho

ataḥ paraṃ vedmi gatiṃ na te ʼhaṃ || 19 ||

skaṃdasya ya idaṃ vipraḥ paṭhej janmasamāhitaḥ ||

śrāvayed brāhmaṇebhyo yaḥ śṛṇuyād vā dvijeritaṃ || 20 ||

dhanam āyur yaśo nityaṃ putrān śatrujayaṃ tathā ||

sapuṣṭi tuṣṭiṃ saṃprāpya skaṃdasālokyam āpnuyāt || 21 || (fol. 4r4–4v3)

«Colophon»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām āraṇyake parvaṇi skaṃdastutiḥ samāptā || ||

kāmarāja suta śrīman jagadānaṃdakārakaḥ ||

utsāhaprabhumantrais tvaṃ trivikramasamo bhava || śrī (fol. 4v3–6)

Microfilm Details

Reel No. B 401/17

Date of Filming 26-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 11-03-2014

Bibliography